#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अर्हितव्य (Samskrit Shabdroop - अर्हितव्य)

अर्हितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अर्हितव्यः

अर्हितव्यौ

अर्हितव्याः

द्वितीया

अर्हितव्यम्

अर्हितव्यौ

अर्हितव्यान्

तृतीया

अर्हितव्येन

अर्हितव्याभ्याम्

अर्हितव्यैः

चतुर्थी

अर्हितव्याय

अर्हितव्याभ्याम्

अर्हितव्येभ्यः

पञ्चमी

अर्हितव्यात् / अर्हितव्याद्

अर्हितव्याभ्याम्

अर्हितव्येभ्यः

षष्ठी

अर्हितव्यस्य

अर्हितव्ययोः

अर्हितव्यानाम्

सप्तमी

अर्हितव्ये

अर्हितव्ययोः

अर्हितव्येषु

सम्बोधनम्

हे अर्हितव्य !

हे अर्हितव्यौ !

हे अर्हितव्याः !