Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अल (Samskrit Shabdroop - अल)

अल

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअलःअलौअलाः
द्वितीया (to)अलम्अलौअलान्
तृतीया (by/with/through)अलेनअलाभ्याम्अलैः
चतुर्थी (to/for)अलायअलाभ्याम्अलेभ्यः
पञ्चमी (from)अलात् / अलाद्अलाभ्याम्अलेभ्यः
षष्ठी (of/'s)अलस्यअलयोःअलानाम्
सप्तमी (in/on/at/among)अलेअलयोःअलेषु
सम्बोधनम् (O!)हे अल !हेअलौ !हेअलाः !