#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अर्हित (Samskrit Shabdroop - अर्हित)

अर्हित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अर्हितः

अर्हितौ

अर्हिताः

द्वितीया

अर्हितम्

अर्हितौ

अर्हितान्

तृतीया

अर्हितेन

अर्हिताभ्याम्

अर्हितैः

चतुर्थी

अर्हिताय

अर्हिताभ्याम्

अर्हितेभ्यः

पञ्चमी

अर्हितात् / अर्हिताद्

अर्हिताभ्याम्

अर्हितेभ्यः

षष्ठी

अर्हितस्य

अर्हितयोः

अर्हितानाम्

सप्तमी

अर्हिते

अर्हितयोः

अर्हितेषु

सम्बोधनम्

हे अर्हित !

हे अर्हितौ !

हे अर्हिताः !