#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अर्हयितव्य (Samskrit Shabdroop - अर्हयितव्य)

अर्हयितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अर्हयितव्यः

अर्हयितव्यौ

अर्हयितव्याः

द्वितीया

अर्हयितव्यम्

अर्हयितव्यौ

अर्हयितव्यान्

तृतीया

अर्हयितव्येन

अर्हयितव्याभ्याम्

अर्हयितव्यैः

चतुर्थी

अर्हयितव्याय

अर्हयितव्याभ्याम्

अर्हयितव्येभ्यः

पञ्चमी

अर्हयितव्यात् / अर्हयितव्याद्

अर्हयितव्याभ्याम्

अर्हयितव्येभ्यः

षष्ठी

अर्हयितव्यस्य

अर्हयितव्ययोः

अर्हयितव्यानाम्

सप्तमी

अर्हयितव्ये

अर्हयितव्ययोः

अर्हयितव्येषु

सम्बोधनम्

हे अर्हयितव्य !

हे अर्हयितव्यौ !

हे अर्हयितव्याः !