#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अर्हयमाण (Samskrit Shabdroop - अर्हयमाण)

अर्हयमाण

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अर्हयमाणः

अर्हयमाणौ

अर्हयमाणाः

द्वितीया

अर्हयमाणम्

अर्हयमाणौ

अर्हयमाणान्

तृतीया

अर्हयमाणेन

अर्हयमाणाभ्याम्

अर्हयमाणैः

चतुर्थी

अर्हयमाणाय

अर्हयमाणाभ्याम्

अर्हयमाणेभ्यः

पञ्चमी

अर्हयमाणात् / अर्हयमाणाद्

अर्हयमाणाभ्याम्

अर्हयमाणेभ्यः

षष्ठी

अर्हयमाणस्य

अर्हयमाणयोः

अर्हयमाणानाम्

सप्तमी

अर्हयमाणे

अर्हयमाणयोः

अर्हयमाणेषु

सम्बोधनम्

हे अर्हयमाण !

हे अर्हयमाणौ !

हे अर्हयमाणाः !