#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अर्हमाण (Samskrit Shabdroop - अर्हमाण)

अर्हमाण

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अर्हमाणः

अर्हमाणौ

अर्हमाणाः

द्वितीया

अर्हमाणम्

अर्हमाणौ

अर्हमाणान्

तृतीया

अर्हमाणेन

अर्हमाणाभ्याम्

अर्हमाणैः

चतुर्थी

अर्हमाणाय

अर्हमाणाभ्याम्

अर्हमाणेभ्यः

पञ्चमी

अर्हमाणात् / अर्हमाणाद्

अर्हमाणाभ्याम्

अर्हमाणेभ्यः

षष्ठी

अर्हमाणस्य

अर्हमाणयोः

अर्हमाणानाम्

सप्तमी

अर्हमाणे

अर्हमाणयोः

अर्हमाणेषु

सम्बोधनम्

हे अर्हमाण !

हे अर्हमाणौ !

हे अर्हमाणाः !