Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अर्हमाण (Samskrit Shabdroop - अर्हमाण)

अर्हमाण

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअर्हमाणःअर्हमाणौअर्हमाणाः
द्वितीया (to)अर्हमाणम्अर्हमाणौअर्हमाणान्
तृतीया (by/with/through)अर्हमाणेनअर्हमाणाभ्याम्अर्हमाणैः
चतुर्थी (to/for)अर्हमाणायअर्हमाणाभ्याम्अर्हमाणेभ्यः
पञ्चमी (from)अर्हमाणात् / अर्हमाणाद्अर्हमाणाभ्याम्अर्हमाणेभ्यः
षष्ठी (of/'s)अर्हमाणस्यअर्हमाणयोःअर्हमाणानाम्
सप्तमी (in/on/at/among)अर्हमाणेअर्हमाणयोःअर्हमाणेषु
सम्बोधनम् (O!)हे अर्हमाण !हे अर्हमाणौ !हे अर्हमाणाः !