Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अर्हन्त (Samskrit Shabdroop - अर्हन्त)

अर्हन्त

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअर्हन्तःअर्हन्तौअर्हन्ताः
द्वितीया (to)अर्हन्तम्अर्हन्तौअर्हन्तान्
तृतीया (by/with/through)अर्हन्तेनअर्हन्ताभ्याम्अर्हन्तैः
चतुर्थी (to/for)अर्हन्तायअर्हन्ताभ्याम्अर्हन्तेभ्यः
पञ्चमी (from)अर्हन्तात् / अर्हन्ताद्अर्हन्ताभ्याम्अर्हन्तेभ्यः
षष्ठी (of/'s)अर्हन्तस्यअर्हन्तयोःअर्हन्तानाम्
सप्तमी (in/on/at/among)अर्हन्तेअर्हन्तयोःअर्हन्तेषु
सम्बोधनम् (O!)हे अर्हन्त !हे अर्हन्तौ !हे अर्हन्ताः !