#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अर्हन्त (Samskrit Shabdroop - अर्हन्त)

अर्हन्त

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अर्हन्तः

अर्हन्तौ

अर्हन्ताः

द्वितीया

अर्हन्तम्

अर्हन्तौ

अर्हन्तान्

तृतीया

अर्हन्तेन

अर्हन्ताभ्याम्

अर्हन्तैः

चतुर्थी

अर्हन्ताय

अर्हन्ताभ्याम्

अर्हन्तेभ्यः

पञ्चमी

अर्हन्तात् / अर्हन्ताद्

अर्हन्ताभ्याम्

अर्हन्तेभ्यः

षष्ठी

अर्हन्तस्य

अर्हन्तयोः

अर्हन्तानाम्

सप्तमी

अर्हन्ते

अर्हन्तयोः

अर्हन्तेषु

सम्बोधनम्

हे अर्हन्त !

हे अर्हन्तौ !

हे अर्हन्ताः !