#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अर्हक (Samskrit Shabdroop - अर्हक)

अर्हक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अर्हकः

अर्हकौ

अर्हकाः

द्वितीया

अर्हकम्

अर्हकौ

अर्हकान्

तृतीया

अर्हकेण

अर्हकाभ्याम्

अर्हकैः

चतुर्थी

अर्हकाय

अर्हकाभ्याम्

अर्हकेभ्यः

पञ्चमी

अर्हकात् / अर्हकाद्

अर्हकाभ्याम्

अर्हकेभ्यः

षष्ठी

अर्हकस्य

अर्हकयोः

अर्हकाणाम्

सप्तमी

अर्हके

अर्हकयोः

अर्हकेषु

सम्बोधनम्

हे अर्हक !

हे अर्हकौ !

हे अर्हकाः !