Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अर्हक (Samskrit Shabdroop - अर्हक)

अर्हक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअर्हकःअर्हकौअर्हकाः
द्वितीया (to)अर्हकम्अर्हकौअर्हकान्
तृतीया (by/with/through)अर्हकेणअर्हकाभ्याम्अर्हकैः
चतुर्थी (to/for)अर्हकायअर्हकाभ्याम्अर्हकेभ्यः
पञ्चमी (from)अर्हकात् / अर्हकाद्अर्हकाभ्याम्अर्हकेभ्यः
षष्ठी (of/'s)अर्हकस्यअर्हकयोःअर्हकाणाम्
सप्तमी (in/on/at/among)अर्हकेअर्हकयोःअर्हकेषु
सम्बोधनम् (O!)हे अर्हक !हे अर्हकौ !हे अर्हकाः !