#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अर्घ्य (Samskrit Shabdroop - अर्घ्य)

अर्घ्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अर्घ्यः

अर्घ्यौ

अर्घ्याः

द्वितीया

अर्घ्यम्

अर्घ्यौ

अर्घ्यान्

तृतीया

अर्घ्येण

अर्घ्याभ्याम्

अर्घ्यैः

चतुर्थी

अर्घ्याय

अर्घ्याभ्याम्

अर्घ्येभ्यः

पञ्चमी

अर्घ्यात् / अर्घ्याद्

अर्घ्याभ्याम्

अर्घ्येभ्यः

षष्ठी

अर्घ्यस्य

अर्घ्ययोः

अर्घ्याणाम्

सप्तमी

अर्घ्ये

अर्घ्ययोः

अर्घ्येषु

सम्बोधनम्

हे अर्घ्य !

हे अर्घ्यौ !

हे अर्घ्याः !