Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अर्घ्य (Samskrit Shabdroop - अर्घ्य)

अर्घ्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअर्घ्यःअर्घ्यौअर्घ्याः
द्वितीया (to)अर्घ्यम्अर्घ्यौअर्घ्यान्
तृतीया (by/with/through)अर्घ्येणअर्घ्याभ्याम्अर्घ्यैः
चतुर्थी (to/for)अर्घ्यायअर्घ्याभ्याम्अर्घ्येभ्यः
पञ्चमी (from)अर्घ्यात् / अर्घ्याद्अर्घ्याभ्याम्अर्घ्येभ्यः
षष्ठी (of/'s)अर्घ्यस्यअर्घ्ययोःअर्घ्याणाम्
सप्तमी (in/on/at/among)अर्घ्येअर्घ्ययोःअर्घ्येषु
सम्बोधनम् (O!)हे अर्घ्य !हे अर्घ्यौ !हे अर्घ्याः !