Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अर्च (Samskrit Shabdroop - अर्च)

अर्च

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअर्चःअर्चौअर्चाः
द्वितीया (to)अर्चम्अर्चौअर्चान्
तृतीया (by/with/through)अर्चेनअर्चाभ्याम्अर्चैः
चतुर्थी (to/for)अर्चायअर्चाभ्याम्अर्चेभ्यः
पञ्चमी (from)अर्चात् / अर्चाद्अर्चाभ्याम्अर्चेभ्यः
षष्ठी (of/'s)अर्चस्यअर्चयोःअर्चानाम्
सप्तमी (in/on/at/among)अर्चेअर्चयोःअर्चेषु
सम्बोधनम् (O!)हे अर्च !हे अर्चौ !हे अर्चाः !