#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अर्च (Samskrit Shabdroop - अर्च)

अर्च

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अर्चः

अर्चौ

अर्चाः

द्वितीया

अर्चम्

अर्चौ

अर्चान्

तृतीया

अर्चेन

अर्चाभ्याम्

अर्चैः

चतुर्थी

अर्चाय

अर्चाभ्याम्

अर्चेभ्यः

पञ्चमी

अर्चात् / अर्चाद्

अर्चाभ्याम्

अर्चेभ्यः

षष्ठी

अर्चस्य

अर्चयोः

अर्चानाम्

सप्तमी

अर्चे

अर्चयोः

अर्चेषु

सम्बोधनम्

हे अर्च !

हे अर्चौ !

हे अर्चाः !