संस्कृत शब्दरूप - अर्घितव्य (Samskrit Shabdroop - अर्घितव्य)
अर्घितव्य
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | अर्घितव्यः | अर्घितव्यौ | अर्घितव्याः |
द्वितीया (to) | अर्घितव्यम् | अर्घितव्यौ | अर्घितव्यान् |
तृतीया (by/with/through) | अर्घितव्येन | अर्घितव्याभ्याम् | अर्घितव्यैः |
चतुर्थी (to/for) | अर्घितव्याय | अर्घितव्याभ्याम् | अर्घितव्येभ्यः |
पञ्चमी (from) | अर्घितव्यात् / अर्घितव्याद् | अर्घितव्याभ्याम् | अर्घितव्येभ्यः |
षष्ठी (of/'s) | अर्घितव्यस्य | अर्घितव्ययोः | अर्घितव्यानाम् |
सप्तमी (in/on/at/among) | अर्घितव्ये | अर्घितव्ययोः | अर्घितव्येषु |
सम्बोधनम् (O!) | हे अर्घितव्य ! | हे अर्घितव्यौ ! | हे अर्घितव्याः ! |