Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अर्घितव्य (Samskrit Shabdroop - अर्घितव्य)

अर्घितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअर्घितव्यःअर्घितव्यौअर्घितव्याः
द्वितीया (to)अर्घितव्यम्अर्घितव्यौअर्घितव्यान्
तृतीया (by/with/through)अर्घितव्येनअर्घितव्याभ्याम्अर्घितव्यैः
चतुर्थी (to/for)अर्घितव्यायअर्घितव्याभ्याम्अर्घितव्येभ्यः
पञ्चमी (from)अर्घितव्यात् / अर्घितव्याद्अर्घितव्याभ्याम्अर्घितव्येभ्यः
षष्ठी (of/'s)अर्घितव्यस्यअर्घितव्ययोःअर्घितव्यानाम्
सप्तमी (in/on/at/among)अर्घितव्येअर्घितव्ययोःअर्घितव्येषु
सम्बोधनम् (O!)हे अर्घितव्य !हे अर्घितव्यौ !हे अर्घितव्याः !