#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अर्घितव्य (Samskrit Shabdroop - अर्घितव्य)

अर्घितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अर्घितव्यः

अर्घितव्यौ

अर्घितव्याः

द्वितीया

अर्घितव्यम्

अर्घितव्यौ

अर्घितव्यान्

तृतीया

अर्घितव्येन

अर्घितव्याभ्याम्

अर्घितव्यैः

चतुर्थी

अर्घितव्याय

अर्घितव्याभ्याम्

अर्घितव्येभ्यः

पञ्चमी

अर्घितव्यात् / अर्घितव्याद्

अर्घितव्याभ्याम्

अर्घितव्येभ्यः

षष्ठी

अर्घितव्यस्य

अर्घितव्ययोः

अर्घितव्यानाम्

सप्तमी

अर्घितव्ये

अर्घितव्ययोः

अर्घितव्येषु

सम्बोधनम्

हे अर्घितव्य !

हे अर्घितव्यौ !

हे अर्घितव्याः !