Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अर्घ (Samskrit Shabdroop - अर्घ)

अर्घ

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअर्घःअर्घौअर्घाः
द्वितीया (to)अर्घम्अर्घौअर्घान्
तृतीया (by/with/through)अर्घेणअर्घाभ्याम्अर्घैः
चतुर्थी (to/for)अर्घायअर्घाभ्याम्अर्घेभ्यः
पञ्चमी (from)अर्घात् / अर्घाद्अर्घाभ्याम्अर्घेभ्यः
षष्ठी (of/'s)अर्घस्यअर्घयोःअर्घाणाम्
सप्तमी (in/on/at/among)अर्घेअर्घयोःअर्घेषु
सम्बोधनम् (O!)हे अर्घ !हे अर्घौ !हे अर्घाः !