#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अर्घ (Samskrit Shabdroop - अर्घ)

अर्घ

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अर्घः

अर्घौ

अर्घाः

द्वितीया

अर्घम्

अर्घौ

अर्घान्

तृतीया

अर्घेण

अर्घाभ्याम्

अर्घैः

चतुर्थी

अर्घाय

अर्घाभ्याम्

अर्घेभ्यः

पञ्चमी

अर्घात् / अर्घाद्

अर्घाभ्याम्

अर्घेभ्यः

षष्ठी

अर्घस्य

अर्घयोः

अर्घाणाम्

सप्तमी

अर्घे

अर्घयोः

अर्घेषु

सम्बोधनम्

हे अर्घ !

हे अर्घौ !

हे अर्घाः !