#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अर्गल्य (Samskrit Shabdroop - अर्गल्य)

अर्गल्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अर्गल्यः

अर्गल्यौ

अर्गल्याः

द्वितीया

अर्गल्यम्

अर्गल्यौ

अर्गल्यान्

तृतीया

अर्गल्येन

अर्गल्याभ्याम्

अर्गल्यैः

चतुर्थी

अर्गल्याय

अर्गल्याभ्याम्

अर्गल्येभ्यः

पञ्चमी

अर्गल्यात् / अर्गल्याद्

अर्गल्याभ्याम्

अर्गल्येभ्यः

षष्ठी

अर्गल्यस्य

अर्गल्ययोः

अर्गल्यानाम्

सप्तमी

अर्गल्ये

अर्गल्ययोः

अर्गल्येषु

सम्बोधनम्

हे अर्गल्य !

हे अर्गल्यौ !

हे अर्गल्याः !