Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अर्गल्य (Samskrit Shabdroop - अर्गल्य)

अर्गल्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअर्गल्यःअर्गल्यौअर्गल्याः
द्वितीया (to)अर्गल्यम्अर्गल्यौअर्गल्यान्
तृतीया (by/with/through)अर्गल्येनअर्गल्याभ्याम्अर्गल्यैः
चतुर्थी (to/for)अर्गल्यायअर्गल्याभ्याम्अर्गल्येभ्यः
पञ्चमी (from)अर्गल्यात् / अर्गल्याद्अर्गल्याभ्याम्अर्गल्येभ्यः
षष्ठी (of/'s)अर्गल्यस्यअर्गल्ययोःअर्गल्यानाम्
सप्तमी (in/on/at/among)अर्गल्येअर्गल्ययोःअर्गल्येषु
सम्बोधनम् (O!)हे अर्गल्य !हे अर्गल्यौ !हे अर्गल्याः !