Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अर्घक (Samskrit Shabdroop - अर्घक)

अर्घक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअर्घकःअर्घकौअर्घकाः
द्वितीया (to)अर्घकम्अर्घकौअर्घकान्
तृतीया (by/with/through)अर्घकेणअर्घकाभ्याम्अर्घकैः
चतुर्थी (to/for)अर्घकायअर्घकाभ्याम्अर्घकेभ्यः
पञ्चमी (from)अर्घकात् / अर्घकाद्अर्घकाभ्याम्अर्घकेभ्यः
षष्ठी (of/'s)अर्घकस्यअर्घकयोःअर्घकाणाम्
सप्तमी (in/on/at/among)अर्घकेअर्घकयोःअर्घकेषु
सम्बोधनम् (O!)हे अर्घक !हे अर्घकौ !हे अर्घकाः !