#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अर्घक (Samskrit Shabdroop - अर्घक)

अर्घक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अर्घकः

अर्घकौ

अर्घकाः

द्वितीया

अर्घकम्

अर्घकौ

अर्घकान्

तृतीया

अर्घकेण

अर्घकाभ्याम्

अर्घकैः

चतुर्थी

अर्घकाय

अर्घकाभ्याम्

अर्घकेभ्यः

पञ्चमी

अर्घकात् / अर्घकाद्

अर्घकाभ्याम्

अर्घकेभ्यः

षष्ठी

अर्घकस्य

अर्घकयोः

अर्घकाणाम्

सप्तमी

अर्घके

अर्घकयोः

अर्घकेषु

सम्बोधनम्

हे अर्घक !

हे अर्घकौ !

हे अर्घकाः !