Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अर्क्य (Samskrit Shabdroop - अर्क्य)

अर्क्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअर्क्यःअर्क्यौअर्क्याः
द्वितीया (to)अर्क्यम्अर्क्यौअर्क्यान्
तृतीया (by/with/through)अर्क्येणअर्क्याभ्याम्अर्क्यैः
चतुर्थी (to/for)अर्क्यायअर्क्याभ्याम्अर्क्येभ्यः
पञ्चमी (from)अर्क्यात् / अर्क्याद्अर्क्याभ्याम्अर्क्येभ्यः
षष्ठी (of/'s)अर्क्यस्यअर्क्ययोःअर्क्याणाम्
सप्तमी (in/on/at/among)अर्क्येअर्क्ययोःअर्क्येषु
सम्बोधनम् (O!)हे अर्क्य !हे अर्क्यौ !हे अर्क्याः !