#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अर्क्य (Samskrit Shabdroop - अर्क्य)

अर्क्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अर्क्यः

अर्क्यौ

अर्क्याः

द्वितीया

अर्क्यम्

अर्क्यौ

अर्क्यान्

तृतीया

अर्क्येण

अर्क्याभ्याम्

अर्क्यैः

चतुर्थी

अर्क्याय

अर्क्याभ्याम्

अर्क्येभ्यः

पञ्चमी

अर्क्यात् / अर्क्याद्

अर्क्याभ्याम्

अर्क्येभ्यः

षष्ठी

अर्क्यस्य

अर्क्ययोः

अर्क्याणाम्

सप्तमी

अर्क्ये

अर्क्ययोः

अर्क्येषु

सम्बोधनम्

हे अर्क्य !

हे अर्क्यौ !

हे अर्क्याः !