#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अर्दितव्य (Samskrit Shabdroop - अर्दितव्य)

अर्दितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अर्दितव्यः

अर्दितव्यौ

अर्दितव्याः

द्वितीया

अर्दितव्यम्

अर्दितव्यौ

अर्दितव्यान्

तृतीया

अर्दितव्येन

अर्दितव्याभ्याम्

अर्दितव्यैः

चतुर्थी

अर्दितव्याय

अर्दितव्याभ्याम्

अर्दितव्येभ्यः

पञ्चमी

अर्दितव्यात् / अर्दितव्याद्

अर्दितव्याभ्याम्

अर्दितव्येभ्यः

षष्ठी

अर्दितव्यस्य

अर्दितव्ययोः

अर्दितव्यानाम्

सप्तमी

अर्दितव्ये

अर्दितव्ययोः

अर्दितव्येषु

सम्बोधनम्

हे अर्दितव्य !

हे अर्दितव्यौ !

हे अर्दितव्याः !