#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अर्द्य (Samskrit Shabdroop - अर्द्य)

अर्द्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अर्द्यः

अर्द्यौ

अर्द्याः

द्वितीया

अर्द्यम्

अर्द्यौ

अर्द्यान्

तृतीया

अर्द्येन

अर्द्याभ्याम्

अर्द्यैः

चतुर्थी

अर्द्याय

अर्द्याभ्याम्

अर्द्येभ्यः

पञ्चमी

अर्द्यात् / अर्द्याद्

अर्द्याभ्याम्

अर्द्येभ्यः

षष्ठी

अर्द्यस्य

अर्द्ययोः

अर्द्यानाम्

सप्तमी

अर्द्ये

अर्द्ययोः

अर्द्येषु

सम्बोधनम्

हे अर्द्य !

हे अर्द्यौ !

हे अर्द्याः !