Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अर्द्य (Samskrit Shabdroop - अर्द्य)

अर्द्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअर्द्यःअर्द्यौअर्द्याः
द्वितीया (to)अर्द्यम्अर्द्यौअर्द्यान्
तृतीया (by/with/through)अर्द्येनअर्द्याभ्याम्अर्द्यैः
चतुर्थी (to/for)अर्द्यायअर्द्याभ्याम्अर्द्येभ्यः
पञ्चमी (from)अर्द्यात् / अर्द्याद्अर्द्याभ्याम्अर्द्येभ्यः
षष्ठी (of/'s)अर्द्यस्यअर्द्ययोःअर्द्यानाम्
सप्तमी (in/on/at/among)अर्द्येअर्द्ययोःअर्द्येषु
सम्बोधनम् (O!)हे अर्द्य !हे अर्द्यौ !हे अर्द्याः !