Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अर्दित (Samskrit Shabdroop - अर्दित)

अर्दित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअर्दितःअर्दितौअर्दिताः
द्वितीया (to)अर्दितम्अर्दितौअर्दितान्
तृतीया (by/with/through)अर्दितेनअर्दिताभ्याम्अर्दितैः
चतुर्थी (to/for)अर्दितायअर्दिताभ्याम्अर्दितेभ्यः
पञ्चमी (from)अर्दितात् / अर्दिताद्अर्दिताभ्याम्अर्दितेभ्यः
षष्ठी (of/'s)अर्दितस्यअर्दितयोःअर्दितानाम्
सप्तमी (in/on/at/among)अर्दितेअर्दितयोःअर्दितेषु
सम्बोधनम् (O!)हे अर्दित !हे अर्दितौ !हे अर्दिताः !