#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अर्दित (Samskrit Shabdroop - अर्दित)

अर्दित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अर्दितः

अर्दितौ

अर्दिताः

द्वितीया

अर्दितम्

अर्दितौ

अर्दितान्

तृतीया

अर्दितेन

अर्दिताभ्याम्

अर्दितैः

चतुर्थी

अर्दिताय

अर्दिताभ्याम्

अर्दितेभ्यः

पञ्चमी

अर्दितात् / अर्दिताद्

अर्दिताभ्याम्

अर्दितेभ्यः

षष्ठी

अर्दितस्य

अर्दितयोः

अर्दितानाम्

सप्तमी

अर्दिते

अर्दितयोः

अर्दितेषु

सम्बोधनम्

हे अर्दित !

हे अर्दितौ !

हे अर्दिताः !