#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अर्दयितव्य (Samskrit Shabdroop - अर्दयितव्य)

अर्दयितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अर्दयितव्यः

अर्दयितव्यौ

अर्दयितव्याः

द्वितीया

अर्दयितव्यम्

अर्दयितव्यौ

अर्दयितव्यान्

तृतीया

अर्दयितव्येन

अर्दयितव्याभ्याम्

अर्दयितव्यैः

चतुर्थी

अर्दयितव्याय

अर्दयितव्याभ्याम्

अर्दयितव्येभ्यः

पञ्चमी

अर्दयितव्यात् / अर्दयितव्याद्

अर्दयितव्याभ्याम्

अर्दयितव्येभ्यः

षष्ठी

अर्दयितव्यस्य

अर्दयितव्ययोः

अर्दयितव्यानाम्

सप्तमी

अर्दयितव्ये

अर्दयितव्ययोः

अर्दयितव्येषु

सम्बोधनम्

हे अर्दयितव्य !

हे अर्दयितव्यौ !

हे अर्दयितव्याः !