संस्कृत शब्दरूप - अर्दयितव्य (Samskrit Shabdroop - अर्दयितव्य)
अर्दयितव्य
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | अर्दयितव्यः | अर्दयितव्यौ | अर्दयितव्याः |
द्वितीया (to) | अर्दयितव्यम् | अर्दयितव्यौ | अर्दयितव्यान् |
तृतीया (by/with/through) | अर्दयितव्येन | अर्दयितव्याभ्याम् | अर्दयितव्यैः |
चतुर्थी (to/for) | अर्दयितव्याय | अर्दयितव्याभ्याम् | अर्दयितव्येभ्यः |
पञ्चमी (from) | अर्दयितव्यात् / अर्दयितव्याद् | अर्दयितव्याभ्याम् | अर्दयितव्येभ्यः |
षष्ठी (of/'s) | अर्दयितव्यस्य | अर्दयितव्ययोः | अर्दयितव्यानाम् |
सप्तमी (in/on/at/among) | अर्दयितव्ये | अर्दयितव्ययोः | अर्दयितव्येषु |
सम्बोधनम् (O!) | हे अर्दयितव्य ! | हे अर्दयितव्यौ ! | हे अर्दयितव्याः ! |