Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अर्दयितव्य (Samskrit Shabdroop - अर्दयितव्य)

अर्दयितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअर्दयितव्यःअर्दयितव्यौअर्दयितव्याः
द्वितीया (to)अर्दयितव्यम्अर्दयितव्यौअर्दयितव्यान्
तृतीया (by/with/through)अर्दयितव्येनअर्दयितव्याभ्याम्अर्दयितव्यैः
चतुर्थी (to/for)अर्दयितव्यायअर्दयितव्याभ्याम्अर्दयितव्येभ्यः
पञ्चमी (from)अर्दयितव्यात् / अर्दयितव्याद्अर्दयितव्याभ्याम्अर्दयितव्येभ्यः
षष्ठी (of/'s)अर्दयितव्यस्यअर्दयितव्ययोःअर्दयितव्यानाम्
सप्तमी (in/on/at/among)अर्दयितव्येअर्दयितव्ययोःअर्दयितव्येषु
सम्बोधनम् (O!)हे अर्दयितव्य !हे अर्दयितव्यौ !हे अर्दयितव्याः !