Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अर्धितव्य (Samskrit Shabdroop - अर्धितव्य)

अर्धितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअर्धितव्यःअर्धितव्यौअर्धितव्याः
द्वितीया (to)अर्धितव्यम्अर्धितव्यौअर्धितव्यान्
तृतीया (by/with/through)अर्धितव्येनअर्धितव्याभ्याम्अर्धितव्यैः
चतुर्थी (to/for)अर्धितव्यायअर्धितव्याभ्याम्अर्धितव्येभ्यः
पञ्चमी (from)अर्धितव्यात् / अर्धितव्याद्अर्धितव्याभ्याम्अर्धितव्येभ्यः
षष्ठी (of/'s)अर्धितव्यस्यअर्धितव्ययोःअर्धितव्यानाम्
सप्तमी (in/on/at/among)अर्धितव्येअर्धितव्ययोःअर्धितव्येषु
सम्बोधनम् (O!)हे अर्धितव्य !हे अर्धितव्यौ !हे अर्धितव्याः !