#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अर्धितव्य (Samskrit Shabdroop - अर्धितव्य)

अर्धितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अर्धितव्यः

अर्धितव्यौ

अर्धितव्याः

द्वितीया

अर्धितव्यम्

अर्धितव्यौ

अर्धितव्यान्

तृतीया

अर्धितव्येन

अर्धितव्याभ्याम्

अर्धितव्यैः

चतुर्थी

अर्धितव्याय

अर्धितव्याभ्याम्

अर्धितव्येभ्यः

पञ्चमी

अर्धितव्यात् / अर्धितव्याद्

अर्धितव्याभ्याम्

अर्धितव्येभ्यः

षष्ठी

अर्धितव्यस्य

अर्धितव्ययोः

अर्धितव्यानाम्

सप्तमी

अर्धितव्ये

अर्धितव्ययोः

अर्धितव्येषु

सम्बोधनम्

हे अर्धितव्य !

हे अर्धितव्यौ !

हे अर्धितव्याः !