#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अर्धपथ (Samskrit Shabdroop - अर्धपथ)

अर्धपथ

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अर्धपथः

अर्धपथौ

अर्धपथाः

द्वितीया

अर्धपथम्

अर्धपथौ

अर्धपथान्

तृतीया

अर्धपथेन

अर्धपथाभ्याम्

अर्धपथैः

चतुर्थी

अर्धपथाय

अर्धपथाभ्याम्

अर्धपथेभ्यः

पञ्चमी

अर्धपथात् / अर्धपथाद्

अर्धपथाभ्याम्

अर्धपथेभ्यः

षष्ठी

अर्धपथस्य

अर्धपथयोः

अर्धपथानाम्

सप्तमी

अर्धपथे

अर्धपथयोः

अर्धपथेषु

सम्बोधनम्

हे अर्धपथ !

हे अर्धपथौ !

हे अर्धपथाः !