Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अर्धपथ (Samskrit Shabdroop - अर्धपथ)

अर्धपथ

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअर्धपथःअर्धपथौअर्धपथाः
द्वितीया (to)अर्धपथम्अर्धपथौअर्धपथान्
तृतीया (by/with/through)अर्धपथेनअर्धपथाभ्याम्अर्धपथैः
चतुर्थी (to/for)अर्धपथायअर्धपथाभ्याम्अर्धपथेभ्यः
पञ्चमी (from)अर्धपथात् / अर्धपथाद्अर्धपथाभ्याम्अर्धपथेभ्यः
षष्ठी (of/'s)अर्धपथस्यअर्धपथयोःअर्धपथानाम्
सप्तमी (in/on/at/among)अर्धपथेअर्धपथयोःअर्धपथेषु
सम्बोधनम् (O!)हे अर्धपथ !हे अर्धपथौ !हे अर्धपथाः !