Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अर्धनीय (Samskrit Shabdroop - अर्धनीय)

अर्धनीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअर्धनीयःअर्धनीयौअर्धनीयाः
द्वितीया (to)अर्धनीयम्अर्धनीयौअर्धनीयान्
तृतीया (by/with/through)अर्धनीयेनअर्धनीयाभ्याम्अर्धनीयैः
चतुर्थी (to/for)अर्धनीयायअर्धनीयाभ्याम्अर्धनीयेभ्यः
पञ्चमी (from)अर्धनीयात् / अर्धनीयाद्अर्धनीयाभ्याम्अर्धनीयेभ्यः
षष्ठी (of/'s)अर्धनीयस्यअर्धनीययोःअर्धनीयानाम्
सप्तमी (in/on/at/among)अर्धनीयेअर्धनीययोःअर्धनीयेषु
सम्बोधनम् (O!)हे अर्धनीय !हे अर्धनीयौ !हे अर्धनीयाः !