#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अर्दयमान (Samskrit Shabdroop - अर्दयमान)

अर्दयमान

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अर्दयमानः

अर्दयमानौ

अर्दयमानाः

द्वितीया

अर्दयमानम्

अर्दयमानौ

अर्दयमानान्

तृतीया

अर्दयमानेन

अर्दयमानाभ्याम्

अर्दयमानैः

चतुर्थी

अर्दयमानाय

अर्दयमानाभ्याम्

अर्दयमानेभ्यः

पञ्चमी

अर्दयमानात् / अर्दयमानाद्

अर्दयमानाभ्याम्

अर्दयमानेभ्यः

षष्ठी

अर्दयमानस्य

अर्दयमानयोः

अर्दयमानानाम्

सप्तमी

अर्दयमाने

अर्दयमानयोः

अर्दयमानेषु

सम्बोधनम्

हे अर्दयमान !

हे अर्दयमानौ !

हे अर्दयमानाः !