Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अर्दयमान (Samskrit Shabdroop - अर्दयमान)

अर्दयमान

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअर्दयमानःअर्दयमानौअर्दयमानाः
द्वितीया (to)अर्दयमानम्अर्दयमानौअर्दयमानान्
तृतीया (by/with/through)अर्दयमानेनअर्दयमानाभ्याम्अर्दयमानैः
चतुर्थी (to/for)अर्दयमानायअर्दयमानाभ्याम्अर्दयमानेभ्यः
पञ्चमी (from)अर्दयमानात् / अर्दयमानाद्अर्दयमानाभ्याम्अर्दयमानेभ्यः
षष्ठी (of/'s)अर्दयमानस्यअर्दयमानयोःअर्दयमानानाम्
सप्तमी (in/on/at/among)अर्दयमानेअर्दयमानयोःअर्दयमानेषु
सम्बोधनम् (O!)हे अर्दयमान !हे अर्दयमानौ !हे अर्दयमानाः !