#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अर्दमान (Samskrit Shabdroop - अर्दमान)

अर्दमान

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अर्दमानः

अर्दमानौ

अर्दमानाः

द्वितीया

अर्दमानम्

अर्दमानौ

अर्दमानान्

तृतीया

अर्दमानेन

अर्दमानाभ्याम्

अर्दमानैः

चतुर्थी

अर्दमानाय

अर्दमानाभ्याम्

अर्दमानेभ्यः

पञ्चमी

अर्दमानात् / अर्दमानाद्

अर्दमानाभ्याम्

अर्दमानेभ्यः

षष्ठी

अर्दमानस्य

अर्दमानयोः

अर्दमानानाम्

सप्तमी

अर्दमाने

अर्दमानयोः

अर्दमानेषु

सम्बोधनम्

हे अर्दमान !

हे अर्दमानौ !

हे अर्दमानाः !