पञ्चदिन-संस्कृत-सम्भाषण-कार्यशाला (5-day Spoken Sanskrit Workshop): [Jan 21–25, 2025, (9:00–10:00 PM)]. Learn more or enrol here. ×
संस्कृत शब्दरूप - अर्दमान (Samskrit Shabdroop - अर्दमान)

अर्दमान

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअर्दमानःअर्दमानौअर्दमानाः
द्वितीयाअर्दमानम्अर्दमानौअर्दमानान्
तृतीयाअर्दमानेनअर्दमानाभ्याम्अर्दमानैः
चतुर्थीअर्दमानायअर्दमानाभ्याम्अर्दमानेभ्यः
पञ्चमीअर्दमानात् / अर्दमानाद्अर्दमानाभ्याम्अर्दमानेभ्यः
षष्ठीअर्दमानस्यअर्दमानयोःअर्दमानानाम्
सप्तमीअर्दमानेअर्दमानयोःअर्दमानेषु
सम्बोधनम्हे अर्दमान !हे अर्दमानौ !हे अर्दमानाः !