Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अर्दमान (Samskrit Shabdroop - अर्दमान)

अर्दमान

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअर्दमानःअर्दमानौअर्दमानाः
द्वितीया (to)अर्दमानम्अर्दमानौअर्दमानान्
तृतीया (by/with/through)अर्दमानेनअर्दमानाभ्याम्अर्दमानैः
चतुर्थी (to/for)अर्दमानायअर्दमानाभ्याम्अर्दमानेभ्यः
पञ्चमी (from)अर्दमानात् / अर्दमानाद्अर्दमानाभ्याम्अर्दमानेभ्यः
षष्ठी (of/'s)अर्दमानस्यअर्दमानयोःअर्दमानानाम्
सप्तमी (in/on/at/among)अर्दमानेअर्दमानयोःअर्दमानेषु
सम्बोधनम् (O!)हे अर्दमान !हे अर्दमानौ !हे अर्दमानाः !