#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अर्दनीय (Samskrit Shabdroop - अर्दनीय)

अर्दनीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अर्दनीयः

अर्दनीयौ

अर्दनीयाः

द्वितीया

अर्दनीयम्

अर्दनीयौ

अर्दनीयान्

तृतीया

अर्दनीयेन

अर्दनीयाभ्याम्

अर्दनीयैः

चतुर्थी

अर्दनीयाय

अर्दनीयाभ्याम्

अर्दनीयेभ्यः

पञ्चमी

अर्दनीयात् / अर्दनीयाद्

अर्दनीयाभ्याम्

अर्दनीयेभ्यः

षष्ठी

अर्दनीयस्य

अर्दनीययोः

अर्दनीयानाम्

सप्तमी

अर्दनीये

अर्दनीययोः

अर्दनीयेषु

सम्बोधनम्

हे अर्दनीय !

हे अर्दनीयौ !

हे अर्दनीयाः !