Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अर्दक (Samskrit Shabdroop - अर्दक)

अर्दक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअर्दकःअर्दकौअर्दकाः
द्वितीया (to)अर्दकम्अर्दकौअर्दकान्
तृतीया (by/with/through)अर्दकेनअर्दकाभ्याम्अर्दकैः
चतुर्थी (to/for)अर्दकायअर्दकाभ्याम्अर्दकेभ्यः
पञ्चमी (from)अर्दकात् / अर्दकाद्अर्दकाभ्याम्अर्दकेभ्यः
षष्ठी (of/'s)अर्दकस्यअर्दकयोःअर्दकानाम्
सप्तमी (in/on/at/among)अर्दकेअर्दकयोःअर्दकेषु
सम्बोधनम् (O!)हे अर्दक !हे अर्दकौ !हे अर्दकाः !