#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अर्दक (Samskrit Shabdroop - अर्दक)

अर्दक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अर्दकः

अर्दकौ

अर्दकाः

द्वितीया

अर्दकम्

अर्दकौ

अर्दकान्

तृतीया

अर्दकेन

अर्दकाभ्याम्

अर्दकैः

चतुर्थी

अर्दकाय

अर्दकाभ्याम्

अर्दकेभ्यः

पञ्चमी

अर्दकात् / अर्दकाद्

अर्दकाभ्याम्

अर्दकेभ्यः

षष्ठी

अर्दकस्य

अर्दकयोः

अर्दकानाम्

सप्तमी

अर्दके

अर्दकयोः

अर्दकेषु

सम्बोधनम्

हे अर्दक !

हे अर्दकौ !

हे अर्दकाः !