Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अर्च्य (Samskrit Shabdroop - अर्च्य)

अर्च्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअर्च्यःअर्च्यौअर्च्याः
द्वितीया (to)अर्च्यम्अर्च्यौअर्च्यान्
तृतीया (by/with/through)अर्च्येनअर्च्याभ्याम्अर्च्यैः
चतुर्थी (to/for)अर्च्यायअर्च्याभ्याम्अर्च्येभ्यः
पञ्चमी (from)अर्च्यात् / अर्च्याद्अर्च्याभ्याम्अर्च्येभ्यः
षष्ठी (of/'s)अर्च्यस्यअर्च्ययोःअर्च्यानाम्
सप्तमी (in/on/at/among)अर्च्येअर्च्ययोःअर्च्येषु
सम्बोधनम् (O!)हे अर्च्य !हे अर्च्यौ !हे अर्च्याः !