#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अर्छक (Samskrit Shabdroop - अर्छक)

अर्छक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अर्छकः

अर्छकौ

अर्छकाः

द्वितीया

अर्छकम्

अर्छकौ

अर्छकान्

तृतीया

अर्छकेन

अर्छकाभ्याम्

अर्छकैः

चतुर्थी

अर्छकाय

अर्छकाभ्याम्

अर्छकेभ्यः

पञ्चमी

अर्छकात् / अर्छकाद्

अर्छकाभ्याम्

अर्छकेभ्यः

षष्ठी

अर्छकस्य

अर्छकयोः

अर्छकानाम्

सप्तमी

अर्छके

अर्छकयोः

अर्छकेषु

सम्बोधनम्

हे अर्छक !

हे अर्छकौ !

हे अर्छकाः !