#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अर्चितव्य (Samskrit Shabdroop - अर्चितव्य)

अर्चितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अर्चितव्यः

अर्चितव्यौ

अर्चितव्याः

द्वितीया

अर्चितव्यम्

अर्चितव्यौ

अर्चितव्यान्

तृतीया

अर्चितव्येन

अर्चितव्याभ्याम्

अर्चितव्यैः

चतुर्थी

अर्चितव्याय

अर्चितव्याभ्याम्

अर्चितव्येभ्यः

पञ्चमी

अर्चितव्यात् / अर्चितव्याद्

अर्चितव्याभ्याम्

अर्चितव्येभ्यः

षष्ठी

अर्चितव्यस्य

अर्चितव्ययोः

अर्चितव्यानाम्

सप्तमी

अर्चितव्ये

अर्चितव्ययोः

अर्चितव्येषु

सम्बोधनम्

हे अर्चितव्य !

हे अर्चितव्यौ !

हे अर्चितव्याः !