Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अर्चितव्य (Samskrit Shabdroop - अर्चितव्य)

अर्चितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअर्चितव्यःअर्चितव्यौअर्चितव्याः
द्वितीया (to)अर्चितव्यम्अर्चितव्यौअर्चितव्यान्
तृतीया (by/with/through)अर्चितव्येनअर्चितव्याभ्याम्अर्चितव्यैः
चतुर्थी (to/for)अर्चितव्यायअर्चितव्याभ्याम्अर्चितव्येभ्यः
पञ्चमी (from)अर्चितव्यात् / अर्चितव्याद्अर्चितव्याभ्याम्अर्चितव्येभ्यः
षष्ठी (of/'s)अर्चितव्यस्यअर्चितव्ययोःअर्चितव्यानाम्
सप्तमी (in/on/at/among)अर्चितव्येअर्चितव्ययोःअर्चितव्येषु
सम्बोधनम् (O!)हे अर्चितव्य !हे अर्चितव्यौ !हे अर्चितव्याः !