#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अर्चित (Samskrit Shabdroop - अर्चित)

अर्चित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अर्चितः

अर्चितौ

अर्चिताः

द्वितीया

अर्चितम्

अर्चितौ

अर्चितान्

तृतीया

अर्चितेन

अर्चिताभ्याम्

अर्चितैः

चतुर्थी

अर्चिताय

अर्चिताभ्याम्

अर्चितेभ्यः

पञ्चमी

अर्चितात् / अर्चिताद्

अर्चिताभ्याम्

अर्चितेभ्यः

षष्ठी

अर्चितस्य

अर्चितयोः

अर्चितानाम्

सप्तमी

अर्चिते

अर्चितयोः

अर्चितेषु

सम्बोधनम्

हे अर्चित !

हे अर्चितौ !

हे अर्चिताः !