संस्कृत शब्दरूप - अर्चित (Samskrit Shabdroop - अर्चित)
अर्चित
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | अर्चितः | अर्चितौ | अर्चिताः |
द्वितीया (to) | अर्चितम् | अर्चितौ | अर्चितान् |
तृतीया (by/with/through) | अर्चितेन | अर्चिताभ्याम् | अर्चितैः |
चतुर्थी (to/for) | अर्चिताय | अर्चिताभ्याम् | अर्चितेभ्यः |
पञ्चमी (from) | अर्चितात् / अर्चिताद् | अर्चिताभ्याम् | अर्चितेभ्यः |
षष्ठी (of/'s) | अर्चितस्य | अर्चितयोः | अर्चितानाम् |
सप्तमी (in/on/at/among) | अर्चिते | अर्चितयोः | अर्चितेषु |
सम्बोधनम् (O!) | हे अर्चित ! | हे अर्चितौ ! | हे अर्चिताः ! |