Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अर्चित (Samskrit Shabdroop - अर्चित)

अर्चित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअर्चितःअर्चितौअर्चिताः
द्वितीया (to)अर्चितम्अर्चितौअर्चितान्
तृतीया (by/with/through)अर्चितेनअर्चिताभ्याम्अर्चितैः
चतुर्थी (to/for)अर्चितायअर्चिताभ्याम्अर्चितेभ्यः
पञ्चमी (from)अर्चितात् / अर्चिताद्अर्चिताभ्याम्अर्चितेभ्यः
षष्ठी (of/'s)अर्चितस्यअर्चितयोःअर्चितानाम्
सप्तमी (in/on/at/among)अर्चितेअर्चितयोःअर्चितेषु
सम्बोधनम् (O!)हे अर्चित !हे अर्चितौ !हे अर्चिताः !