#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अर्चयितव्य (Samskrit Shabdroop - अर्चयितव्य)

अर्चयितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अर्चयितव्यः

अर्चयितव्यौ

अर्चयितव्याः

द्वितीया

अर्चयितव्यम्

अर्चयितव्यौ

अर्चयितव्यान्

तृतीया

अर्चयितव्येन

अर्चयितव्याभ्याम्

अर्चयितव्यैः

चतुर्थी

अर्चयितव्याय

अर्चयितव्याभ्याम्

अर्चयितव्येभ्यः

पञ्चमी

अर्चयितव्यात् / अर्चयितव्याद्

अर्चयितव्याभ्याम्

अर्चयितव्येभ्यः

षष्ठी

अर्चयितव्यस्य

अर्चयितव्ययोः

अर्चयितव्यानाम्

सप्तमी

अर्चयितव्ये

अर्चयितव्ययोः

अर्चयितव्येषु

सम्बोधनम्

हे अर्चयितव्य !

हे अर्चयितव्यौ !

हे अर्चयितव्याः !