संस्कृत शब्दरूप - अर्छनीय (Samskrit Shabdroop - अर्छनीय)
अर्छनीय
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | अर्छनीयः | अर्छनीयौ | अर्छनीयाः |
द्वितीया (to) | अर्छनीयम् | अर्छनीयौ | अर्छनीयान् |
तृतीया (by/with/through) | अर्छनीयेन | अर्छनीयाभ्याम् | अर्छनीयैः |
चतुर्थी (to/for) | अर्छनीयाय | अर्छनीयाभ्याम् | अर्छनीयेभ्यः |
पञ्चमी (from) | अर्छनीयात् / अर्छनीयाद् | अर्छनीयाभ्याम् | अर्छनीयेभ्यः |
षष्ठी (of/'s) | अर्छनीयस्य | अर्छनीययोः | अर्छनीयानाम् |
सप्तमी (in/on/at/among) | अर्छनीये | अर्छनीययोः | अर्छनीयेषु |
सम्बोधनम् (O!) | हे अर्छनीय ! | हे अर्छनीयौ ! | हे अर्छनीयाः ! |