Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अर्छनीय (Samskrit Shabdroop - अर्छनीय)

अर्छनीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअर्छनीयःअर्छनीयौअर्छनीयाः
द्वितीया (to)अर्छनीयम्अर्छनीयौअर्छनीयान्
तृतीया (by/with/through)अर्छनीयेनअर्छनीयाभ्याम्अर्छनीयैः
चतुर्थी (to/for)अर्छनीयायअर्छनीयाभ्याम्अर्छनीयेभ्यः
पञ्चमी (from)अर्छनीयात् / अर्छनीयाद्अर्छनीयाभ्याम्अर्छनीयेभ्यः
षष्ठी (of/'s)अर्छनीयस्यअर्छनीययोःअर्छनीयानाम्
सप्तमी (in/on/at/among)अर्छनीयेअर्छनीययोःअर्छनीयेषु
सम्बोधनम् (O!)हे अर्छनीय !हे अर्छनीयौ !हे अर्छनीयाः !