#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अर्छितव्य (Samskrit Shabdroop - अर्छितव्य)

अर्छितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अर्छितव्यः

अर्छितव्यौ

अर्छितव्याः

द्वितीया

अर्छितव्यम्

अर्छितव्यौ

अर्छितव्यान्

तृतीया

अर्छितव्येन

अर्छितव्याभ्याम्

अर्छितव्यैः

चतुर्थी

अर्छितव्याय

अर्छितव्याभ्याम्

अर्छितव्येभ्यः

पञ्चमी

अर्छितव्यात् / अर्छितव्याद्

अर्छितव्याभ्याम्

अर्छितव्येभ्यः

षष्ठी

अर्छितव्यस्य

अर्छितव्ययोः

अर्छितव्यानाम्

सप्तमी

अर्छितव्ये

अर्छितव्ययोः

अर्छितव्येषु

सम्बोधनम्

हे अर्छितव्य !

हे अर्छितव्यौ !

हे अर्छितव्याः !