संस्कृत शब्दरूप - अर्छितव्य (Samskrit Shabdroop - अर्छितव्य)
अर्छितव्य
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | अर्छितव्यः | अर्छितव्यौ | अर्छितव्याः |
द्वितीया (to) | अर्छितव्यम् | अर्छितव्यौ | अर्छितव्यान् |
तृतीया (by/with/through) | अर्छितव्येन | अर्छितव्याभ्याम् | अर्छितव्यैः |
चतुर्थी (to/for) | अर्छितव्याय | अर्छितव्याभ्याम् | अर्छितव्येभ्यः |
पञ्चमी (from) | अर्छितव्यात् / अर्छितव्याद् | अर्छितव्याभ्याम् | अर्छितव्येभ्यः |
षष्ठी (of/'s) | अर्छितव्यस्य | अर्छितव्ययोः | अर्छितव्यानाम् |
सप्तमी (in/on/at/among) | अर्छितव्ये | अर्छितव्ययोः | अर्छितव्येषु |
सम्बोधनम् (O!) | हे अर्छितव्य ! | हे अर्छितव्यौ ! | हे अर्छितव्याः ! |