Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अर्छितव्य (Samskrit Shabdroop - अर्छितव्य)

अर्छितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअर्छितव्यःअर्छितव्यौअर्छितव्याः
द्वितीया (to)अर्छितव्यम्अर्छितव्यौअर्छितव्यान्
तृतीया (by/with/through)अर्छितव्येनअर्छितव्याभ्याम्अर्छितव्यैः
चतुर्थी (to/for)अर्छितव्यायअर्छितव्याभ्याम्अर्छितव्येभ्यः
पञ्चमी (from)अर्छितव्यात् / अर्छितव्याद्अर्छितव्याभ्याम्अर्छितव्येभ्यः
षष्ठी (of/'s)अर्छितव्यस्यअर्छितव्ययोःअर्छितव्यानाम्
सप्तमी (in/on/at/among)अर्छितव्येअर्छितव्ययोःअर्छितव्येषु
सम्बोधनम् (O!)हे अर्छितव्य !हे अर्छितव्यौ !हे अर्छितव्याः !