पञ्चदिन-संस्कृत-सम्भाषण-कार्यशाला (5-day Spoken Sanskrit Workshop): [Jan 21–25, 2025, (9:00–10:00 PM)]. Learn more or enrol here. ×
संस्कृत शब्दरूप - अर्छितव्य (Samskrit Shabdroop - अर्छितव्य)

अर्छितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअर्छितव्यःअर्छितव्यौअर्छितव्याः
द्वितीयाअर्छितव्यम्अर्छितव्यौअर्छितव्यान्
तृतीयाअर्छितव्येनअर्छितव्याभ्याम्अर्छितव्यैः
चतुर्थीअर्छितव्यायअर्छितव्याभ्याम्अर्छितव्येभ्यः
पञ्चमीअर्छितव्यात् / अर्छितव्याद्अर्छितव्याभ्याम्अर्छितव्येभ्यः
षष्ठीअर्छितव्यस्यअर्छितव्ययोःअर्छितव्यानाम्
सप्तमीअर्छितव्येअर्छितव्ययोःअर्छितव्येषु
सम्बोधनम्हे अर्छितव्य !हे अर्छितव्यौ !हे अर्छितव्याः !