#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अर्चयमान (Samskrit Shabdroop - अर्चयमान)

अर्चयमान

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अर्चयमानः

अर्चयमानौ

अर्चयमानाः

द्वितीया

अर्चयमानम्

अर्चयमानौ

अर्चयमानान्

तृतीया

अर्चयमानेन

अर्चयमानाभ्याम्

अर्चयमानैः

चतुर्थी

अर्चयमानाय

अर्चयमानाभ्याम्

अर्चयमानेभ्यः

पञ्चमी

अर्चयमानात् / अर्चयमानाद्

अर्चयमानाभ्याम्

अर्चयमानेभ्यः

षष्ठी

अर्चयमानस्य

अर्चयमानयोः

अर्चयमानानाम्

सप्तमी

अर्चयमाने

अर्चयमानयोः

अर्चयमानेषु

सम्बोधनम्

हे अर्चयमान !

हे अर्चयमानौ !

हे अर्चयमानाः !