#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अर्चमान (Samskrit Shabdroop - अर्चमान)

अर्चमान

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अर्चमानः

अर्चमानौ

अर्चमानाः

द्वितीया

अर्चमानम्

अर्चमानौ

अर्चमानान्

तृतीया

अर्चमानेन

अर्चमानाभ्याम्

अर्चमानैः

चतुर्थी

अर्चमानाय

अर्चमानाभ्याम्

अर्चमानेभ्यः

पञ्चमी

अर्चमानात् / अर्चमानाद्

अर्चमानाभ्याम्

अर्चमानेभ्यः

षष्ठी

अर्चमानस्य

अर्चमानयोः

अर्चमानानाम्

सप्तमी

अर्चमाने

अर्चमानयोः

अर्चमानेषु

सम्बोधनम्

हे अर्चमान !

हे अर्चमानौ !

हे अर्चमानाः !