#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अर्चनीय (Samskrit Shabdroop - अर्चनीय)

अर्चनीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अर्चनीयः

अर्चनीयौ

अर्चनीयाः

द्वितीया

अर्चनीयम्

अर्चनीयौ

अर्चनीयान्

तृतीया

अर्चनीयेन

अर्चनीयाभ्याम्

अर्चनीयैः

चतुर्थी

अर्चनीयाय

अर्चनीयाभ्याम्

अर्चनीयेभ्यः

पञ्चमी

अर्चनीयात् / अर्चनीयाद्

अर्चनीयाभ्याम्

अर्चनीयेभ्यः

षष्ठी

अर्चनीयस्य

अर्चनीययोः

अर्चनीयानाम्

सप्तमी

अर्चनीये

अर्चनीययोः

अर्चनीयेषु

सम्बोधनम्

हे अर्चनीय !

हे अर्चनीयौ !

हे अर्चनीयाः !