#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अर्चक (Samskrit Shabdroop - अर्चक)

अर्चक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अर्चकः

अर्चकौ

अर्चकाः

द्वितीया

अर्चकम्

अर्चकौ

अर्चकान्

तृतीया

अर्चकेन

अर्चकाभ्याम्

अर्चकैः

चतुर्थी

अर्चकाय

अर्चकाभ्याम्

अर्चकेभ्यः

पञ्चमी

अर्चकात् / अर्चकाद्

अर्चकाभ्याम्

अर्चकेभ्यः

षष्ठी

अर्चकस्य

अर्चकयोः

अर्चकानाम्

सप्तमी

अर्चके

अर्चकयोः

अर्चकेषु

सम्बोधनम्

हे अर्चक !

हे अर्चकौ !

हे अर्चकाः !