Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अर्चक (Samskrit Shabdroop - अर्चक)

अर्चक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअर्चकःअर्चकौअर्चकाः
द्वितीया (to)अर्चकम्अर्चकौअर्चकान्
तृतीया (by/with/through)अर्चकेनअर्चकाभ्याम्अर्चकैः
चतुर्थी (to/for)अर्चकायअर्चकाभ्याम्अर्चकेभ्यः
पञ्चमी (from)अर्चकात् / अर्चकाद्अर्चकाभ्याम्अर्चकेभ्यः
षष्ठी (of/'s)अर्चकस्यअर्चकयोःअर्चकानाम्
सप्तमी (in/on/at/among)अर्चकेअर्चकयोःअर्चकेषु
सम्बोधनम् (O!)हे अर्चक !हे अर्चकौ !हे अर्चकाः !