Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अरण्यीय (Samskrit Shabdroop - अरण्यीय)

अरण्यीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअरण्यीयःअरण्यीयौअरण्यीयाः
द्वितीया (to)अरण्यीयम्अरण्यीयौअरण्यीयान्
तृतीया (by/with/through)अरण्यीयेनअरण्यीयाभ्याम्अरण्यीयैः
चतुर्थी (to/for)अरण्यीयायअरण्यीयाभ्याम्अरण्यीयेभ्यः
पञ्चमी (from)अरण्यीयात् / अरण्यीयाद्अरण्यीयाभ्याम्अरण्यीयेभ्यः
षष्ठी (of/'s)अरण्यीयस्यअरण्यीययोःअरण्यीयानाम्
सप्तमी (in/on/at/among)अरण्यीयेअरण्यीययोःअरण्यीयेषु
सम्बोधनम् (O!)हे अरण्यीय !हे अरण्यीयौ !हे अरण्यीयाः !