#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अरण्यीय (Samskrit Shabdroop - अरण्यीय)

अरण्यीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अरण्यीयः

अरण्यीयौ

अरण्यीयाः

द्वितीया

अरण्यीयम्

अरण्यीयौ

अरण्यीयान्

तृतीया

अरण्यीयेन

अरण्यीयाभ्याम्

अरण्यीयैः

चतुर्थी

अरण्यीयाय

अरण्यीयाभ्याम्

अरण्यीयेभ्यः

पञ्चमी

अरण्यीयात् / अरण्यीयाद्

अरण्यीयाभ्याम्

अरण्यीयेभ्यः

षष्ठी

अरण्यीयस्य

अरण्यीययोः

अरण्यीयानाम्

सप्तमी

अरण्यीये

अरण्यीययोः

अरण्यीयेषु

सम्बोधनम्

हे अरण्यीय !

हे अरण्यीयौ !

हे अरण्यीयाः !