#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अरणीय (Samskrit Shabdroop - अरणीय)

अरणीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अरणीयः

अरणीयौ

अरणीयाः

द्वितीया

अरणीयम्

अरणीयौ

अरणीयान्

तृतीया

अरणीयेन

अरणीयाभ्याम्

अरणीयैः

चतुर्थी

अरणीयाय

अरणीयाभ्याम्

अरणीयेभ्यः

पञ्चमी

अरणीयात् / अरणीयाद्

अरणीयाभ्याम्

अरणीयेभ्यः

षष्ठी

अरणीयस्य

अरणीययोः

अरणीयानाम्

सप्तमी

अरणीये

अरणीययोः

अरणीयेषु

सम्बोधनम्

हे अरणीय !

हे अरणीयौ !

हे अरणीयाः !