#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अररक (Samskrit Shabdroop - अररक)

अररक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अररकः

अररकौ

अररकाः

द्वितीया

अररकम्

अररकौ

अररकान्

तृतीया

अररकेण

अररकाभ्याम्

अररकैः

चतुर्थी

अररकाय

अररकाभ्याम्

अररकेभ्यः

पञ्चमी

अररकात् / अररकाद्

अररकाभ्याम्

अररकेभ्यः

षष्ठी

अररकस्य

अररकयोः

अररकाणाम्

सप्तमी

अररके

अररकयोः

अररकेषु

सम्बोधनम्

हे अररक !

हे अररकौ !

हे अररकाः !