#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अप्रिय (Samskrit Shabdroop - अप्रिय)

अप्रिय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अप्रियः

अप्रियौ

अप्रियाः

द्वितीया

अप्रियम्

अप्रियौ

अप्रियान्

तृतीया

अप्रियेण

अप्रियाभ्याम्

अप्रियैः

चतुर्थी

अप्रियाय

अप्रियाभ्याम्

अप्रियेभ्यः

पञ्चमी

अप्रियात् / अप्रियाद्

अप्रियाभ्याम्

अप्रियेभ्यः

षष्ठी

अप्रियस्य

अप्रिययोः

अप्रियाणाम्

सप्तमी

अप्रिये

अप्रिययोः

अप्रियेषु

सम्बोधनम्

हे अप्रिय !

हे अप्रियौ !

हे अप्रियाः !