संस्कृत शब्दरूप - अबान्धव (Samskrit Shabdroop - अबान्धव)
अबान्धव
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | अबान्धवः | अबान्धवौ | अबान्धवाः |
द्वितीया (to) | अबान्धवम् | अबान्धवौ | अबान्धवान् |
तृतीया (by/with/through) | अबान्धवेन | अबान्धवाभ्याम् | अबान्धवैः |
चतुर्थी (to/for) | अबान्धवाय | अबान्धवाभ्याम् | अबान्धवेभ्यः |
पञ्चमी (from) | अबान्धवात् / अबान्धवाद् | अबान्धवाभ्याम् | अबान्धवेभ्यः |
षष्ठी (of/'s) | अबान्धवस्य | अबान्धवयोः | अबान्धवानाम् |
सप्तमी (in/on/at/among) | अबान्धवे | अबान्धवयोः | अबान्धवेषु |
सम्बोधनम् (O!) | हे अबान्धव ! | हे अबान्धवौ ! | हे अबान्धवाः ! |