Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अबान्धव (Samskrit Shabdroop - अबान्धव)

अबान्धव

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअबान्धवःअबान्धवौअबान्धवाः
द्वितीया (to)अबान्धवम्अबान्धवौअबान्धवान्
तृतीया (by/with/through)अबान्धवेनअबान्धवाभ्याम्अबान्धवैः
चतुर्थी (to/for)अबान्धवायअबान्धवाभ्याम्अबान्धवेभ्यः
पञ्चमी (from)अबान्धवात् / अबान्धवाद्अबान्धवाभ्याम्अबान्धवेभ्यः
षष्ठी (of/'s)अबान्धवस्यअबान्धवयोःअबान्धवानाम्
सप्तमी (in/on/at/among)अबान्धवेअबान्धवयोःअबान्धवेषु
सम्बोधनम् (O!)हे अबान्धव !हे अबान्धवौ !हे अबान्धवाः !