#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अबान्धव (Samskrit Shabdroop - अबान्धव)

अबान्धव

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अबान्धवः

अबान्धवौ

अबान्धवाः

द्वितीया

अबान्धवम्

अबान्धवौ

अबान्धवान्

तृतीया

अबान्धवेन

अबान्धवाभ्याम्

अबान्धवैः

चतुर्थी

अबान्धवाय

अबान्धवाभ्याम्

अबान्धवेभ्यः

पञ्चमी

अबान्धवात् / अबान्धवाद्

अबान्धवाभ्याम्

अबान्धवेभ्यः

षष्ठी

अबान्धवस्य

अबान्धवयोः

अबान्धवानाम्

सप्तमी

अबान्धवे

अबान्धवयोः

अबान्धवेषु

सम्बोधनम्

हे अबान्धव !

हे अबान्धवौ !

हे अबान्धवाः !