Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अप्रमेय (Samskrit Shabdroop - अप्रमेय)

अप्रमेय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअप्रमेयःअप्रमेयौअप्रमेयाः
द्वितीया (to)अप्रमेयम्अप्रमेयौअप्रमेयान्
तृतीया (by/with/through)अप्रमेयेणअप्रमेयाभ्याम्अप्रमेयैः
चतुर्थी (to/for)अप्रमेयायअप्रमेयाभ्याम्अप्रमेयेभ्यः
पञ्चमी (from)अप्रमेयात् / अप्रमेयाद्अप्रमेयाभ्याम्अप्रमेयेभ्यः
षष्ठी (of/'s)अप्रमेयस्यअप्रमेययोःअप्रमेयाणाम्
सप्तमी (in/on/at/among)अप्रमेयेअप्रमेययोःअप्रमेयेषु
सम्बोधनम् (O!)हे अप्रमेय !हे अप्रमेयौ !हे अप्रमेयाः !