Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अप्रकट (Samskrit Shabdroop - अप्रकट)

अप्रकट

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअप्रकटःअप्रकटौअप्रकटाः
द्वितीया (to)अप्रकटम्अप्रकटौअप्रकटान्
तृतीया (by/with/through)अप्रकटेनअप्रकटाभ्याम्अप्रकटैः
चतुर्थी (to/for)अप्रकटायअप्रकटाभ्याम्अप्रकटेभ्यः
पञ्चमी (from)अप्रकटात् / अप्रकटाद्अप्रकटाभ्याम्अप्रकटेभ्यः
षष्ठी (of/'s)अप्रकटस्यअप्रकटयोःअप्रकटानाम्
सप्तमी (in/on/at/among)अप्रकटेअप्रकटयोःअप्रकटेषु
सम्बोधनम् (O!)हे अप्रकट !हे अप्रकटौ !हे अप्रकटाः !