Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अपिच्छिल (Samskrit Shabdroop - अपिच्छिल)

अपिच्छिल

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअपिच्छिलःअपिच्छिलौअपिच्छिलाः
द्वितीया (to)अपिच्छिलम्अपिच्छिलौअपिच्छिलान्
तृतीया (by/with/through)अपिच्छिलेनअपिच्छिलाभ्याम्अपिच्छिलैः
चतुर्थी (to/for)अपिच्छिलायअपिच्छिलाभ्याम्अपिच्छिलेभ्यः
पञ्चमी (from)अपिच्छिलात् / अपिच्छिलाद्अपिच्छिलाभ्याम्अपिच्छिलेभ्यः
षष्ठी (of/'s)अपिच्छिलस्यअपिच्छिलयोःअपिच्छिलानाम्
सप्तमी (in/on/at/among)अपिच्छिलेअपिच्छिलयोःअपिच्छिलेषु
सम्बोधनम् (O!)हे अपिच्छिल !हे अपिच्छिलौ !हे अपिच्छिलाः !