संस्कृत शब्दरूप - अपिच्छिल (Samskrit Shabdroop - अपिच्छिल)
अपिच्छिल
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | अपिच्छिलः | अपिच्छिलौ | अपिच्छिलाः |
द्वितीया (to) | अपिच्छिलम् | अपिच्छिलौ | अपिच्छिलान् |
तृतीया (by/with/through) | अपिच्छिलेन | अपिच्छिलाभ्याम् | अपिच्छिलैः |
चतुर्थी (to/for) | अपिच्छिलाय | अपिच्छिलाभ्याम् | अपिच्छिलेभ्यः |
पञ्चमी (from) | अपिच्छिलात् / अपिच्छिलाद् | अपिच्छिलाभ्याम् | अपिच्छिलेभ्यः |
षष्ठी (of/'s) | अपिच्छिलस्य | अपिच्छिलयोः | अपिच्छिलानाम् |
सप्तमी (in/on/at/among) | अपिच्छिले | अपिच्छिलयोः | अपिच्छिलेषु |
सम्बोधनम् (O!) | हे अपिच्छिल ! | हे अपिच्छिलौ ! | हे अपिच्छिलाः ! |