#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अपाय (Samskrit Shabdroop - अपाय)

अपाय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अपायः

अपायौ

अपायाः

द्वितीया

अपायम्

अपायौ

अपायान्

तृतीया

अपायेन

अपायाभ्याम्

अपायैः

चतुर्थी

अपायाय

अपायाभ्याम्

अपायेभ्यः

पञ्चमी

अपायात् / अपायाद्

अपायाभ्याम्

अपायेभ्यः

षष्ठी

अपायस्य

अपाययोः

अपायानाम्

सप्तमी

अपाये

अपाययोः

अपायेषु

सम्बोधनम्

हे अपाय !

हे अपायौ !

हे अपायाः !