अद्य​ रविवासरः।
🕟 ०४:५१:४१
Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अपाय (Samskrit Shabdroop - अपाय)

अपाय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअपायःअपायौअपायाः
द्वितीया (to)अपायम्अपायौअपायान्
तृतीया (by/with/through)अपायेनअपायाभ्याम्अपायैः
चतुर्थी (to/for)अपायायअपायाभ्याम्अपायेभ्यः
पञ्चमी (from)अपायात् / अपायाद्अपायाभ्याम्अपायेभ्यः
षष्ठी (of/'s)अपायस्यअपाययोःअपायानाम्
सप्तमी (in/on/at/among)अपायेअपाययोःअपायेषु
सम्बोधनम् (O!)हे अपाय !हे अपायौ !हे अपायाः !