पञ्चदिन-संस्कृत-सम्भाषण-कार्यशाला (5-day Spoken Sanskrit Workshop): [Jan 21–25, 2025, (9:00–10:00 PM)]. Learn more or enrol here. ×
संस्कृत शब्दरूप - अपाय (Samskrit Shabdroop - अपाय)

अपाय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअपायःअपायौअपायाः
द्वितीयाअपायम्अपायौअपायान्
तृतीयाअपायेनअपायाभ्याम्अपायैः
चतुर्थीअपायायअपायाभ्याम्अपायेभ्यः
पञ्चमीअपायात् / अपायाद्अपायाभ्याम्अपायेभ्यः
षष्ठीअपायस्यअपाययोःअपायानाम्
सप्तमीअपायेअपाययोःअपायेषु
सम्बोधनम्हे अपाय !हे अपायौ !हे अपायाः !