#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अपूप (Samskrit Shabdroop - अपूप)

अपूप

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अपूपः

अपूपौ

अपूपाः

द्वितीया

अपूपम्

अपूपौ

अपूपान्

तृतीया

अपूपेन

अपूपाभ्याम्

अपूपैः

चतुर्थी

अपूपाय

अपूपाभ्याम्

अपूपेभ्यः

पञ्चमी

अपूपात् / अपूपाद्

अपूपाभ्याम्

अपूपेभ्यः

षष्ठी

अपूपस्य

अपूपयोः

अपूपानाम्

सप्तमी

अपूपे

अपूपयोः

अपूपेषु

सम्बोधनम्

हे अपूप !

हे अपूपौ !

हे अपूपाः !