Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अपेक्षित (Samskrit Shabdroop - अपेक्षित)

अपेक्षित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअपेक्षितःअपेक्षितौअपेक्षिताः
द्वितीया (to)अपेक्षितम्अपेक्षितौअपेक्षितान्
तृतीया (by/with/through)अपेक्षितेनअपेक्षिताभ्याम्अपेक्षितैः
चतुर्थी (to/for)अपेक्षितायअपेक्षिताभ्याम्अपेक्षितेभ्यः
पञ्चमी (from)अपेक्षितात् / अपेक्षिताद्अपेक्षिताभ्याम्अपेक्षितेभ्यः
षष्ठी (of/'s)अपेक्षितस्यअपेक्षितयोःअपेक्षितानाम्
सप्तमी (in/on/at/among)अपेक्षितेअपेक्षितयोःअपेक्षितेषु
सम्बोधनम् (O!)हे अपेक्षित !हे अपेक्षितौ !हे अपेक्षिताः !