संस्कृत शब्दरूप - अपेक्षित (Samskrit Shabdroop - अपेक्षित)
अपेक्षित
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | अपेक्षितः | अपेक्षितौ | अपेक्षिताः |
द्वितीया (to) | अपेक्षितम् | अपेक्षितौ | अपेक्षितान् |
तृतीया (by/with/through) | अपेक्षितेन | अपेक्षिताभ्याम् | अपेक्षितैः |
चतुर्थी (to/for) | अपेक्षिताय | अपेक्षिताभ्याम् | अपेक्षितेभ्यः |
पञ्चमी (from) | अपेक्षितात् / अपेक्षिताद् | अपेक्षिताभ्याम् | अपेक्षितेभ्यः |
षष्ठी (of/'s) | अपेक्षितस्य | अपेक्षितयोः | अपेक्षितानाम् |
सप्तमी (in/on/at/among) | अपेक्षिते | अपेक्षितयोः | अपेक्षितेषु |
सम्बोधनम् (O!) | हे अपेक्षित ! | हे अपेक्षितौ ! | हे अपेक्षिताः ! |