#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अपेषित (Samskrit Shabdroop - अपेषित)

अपेषित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अपेषितः

अपेषितौ

अपेषिताः

द्वितीया

अपेषितम्

अपेषितौ

अपेषितान्

तृतीया

अपेषितेन

अपेषिताभ्याम्

अपेषितैः

चतुर्थी

अपेषिताय

अपेषिताभ्याम्

अपेषितेभ्यः

पञ्चमी

अपेषितात् / अपेषिताद्

अपेषिताभ्याम्

अपेषितेभ्यः

षष्ठी

अपेषितस्य

अपेषितयोः

अपेषितानाम्

सप्तमी

अपेषिते

अपेषितयोः

अपेषितेषु

सम्बोधनम्

हे अपेषित !

हे अपेषितौ !

हे अपेषिताः !