संस्कृत शब्दरूप - अपूर्व (Samskrit Shabdroop - अपूर्व)
अपूर्व
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | अपूर्वः | अपूर्वौ | अपूर्वाः |
द्वितीया (to) | अपूर्वम् | अपूर्वौ | अपूर्वान् |
तृतीया (by/with/through) | अपूर्वेण | अपूर्वाभ्याम् | अपूर्वैः |
चतुर्थी (to/for) | अपूर्वाय | अपूर्वाभ्याम् | अपूर्वेभ्यः |
पञ्चमी (from) | अपूर्वात् / अपूर्वाद् | अपूर्वाभ्याम् | अपूर्वेभ्यः |
षष्ठी (of/'s) | अपूर्वस्य | अपूर्वयोः | अपूर्वाणाम् |
सप्तमी (in/on/at/among) | अपूर्वे | अपूर्वयोः | अपूर्वेषु |
सम्बोधनम् (O!) | हे अपूर्व ! | हे अपूर्वौ ! | हे अपूर्वाः ! |