Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अपूर्व (Samskrit Shabdroop - अपूर्व)

अपूर्व

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअपूर्वःअपूर्वौअपूर्वाः
द्वितीया (to)अपूर्वम्अपूर्वौअपूर्वान्
तृतीया (by/with/through)अपूर्वेणअपूर्वाभ्याम्अपूर्वैः
चतुर्थी (to/for)अपूर्वायअपूर्वाभ्याम्अपूर्वेभ्यः
पञ्चमी (from)अपूर्वात् / अपूर्वाद्अपूर्वाभ्याम्अपूर्वेभ्यः
षष्ठी (of/'s)अपूर्वस्यअपूर्वयोःअपूर्वाणाम्
सप्तमी (in/on/at/among)अपूर्वेअपूर्वयोःअपूर्वेषु
सम्बोधनम् (O!)हे अपूर्व !हे अपूर्वौ !हे अपूर्वाः !