#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अपूर्व (Samskrit Shabdroop - अपूर्व)

अपूर्व

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अपूर्वः

अपूर्वौ

अपूर्वाः

द्वितीया

अपूर्वम्

अपूर्वौ

अपूर्वान्

तृतीया

अपूर्वेण

अपूर्वाभ्याम्

अपूर्वैः

चतुर्थी

अपूर्वाय

अपूर्वाभ्याम्

अपूर्वेभ्यः

पञ्चमी

अपूर्वात् / अपूर्वाद्

अपूर्वाभ्याम्

अपूर्वेभ्यः

षष्ठी

अपूर्वस्य

अपूर्वयोः

अपूर्वाणाम्

सप्तमी

अपूर्वे

अपूर्वयोः

अपूर्वेषु

सम्बोधनम्

हे अपूर्व !

हे अपूर्वौ !

हे अपूर्वाः !